Sundara Kandam

Transcrição

Sundara Kandam
srI:
srImathE rAmAnujAya nama:
shrImad vAlmIki rAmAyaNam
sundara kANDam sargam 50
|| śrīmad vālmīki rāmāyaam ||
|| sundara kāa sargam 50 ||
tasya tadvacana
śrutvā vānarasya mahātmana |
ājñāpayadvadha
tasya rāvaa krodhamūrchita ||
1||
vadhe tasya samājñapte rāvaena durātmanā |
niveditavato dautya
nānumene vibhīaa ||
2||
ta
rako'dhipati
kruddha
tacca kāryamupasthitam |
viditvā cintayāmāsa kārya
kāryavidhau sthita ||
3||
niścitārthastata sāmnāpūjya śatrujidagrajam |
uvāca hitamatyartha
vākya
vākyaviśārada ||
4||
rājandharmaviruddha
ca lokav&tteś ca garhitam |
tava cāsad&śa
vīra kaperasya pramāpaam ||
5||
asa
śaya
śatruraya
prav&ddha
k&ta
hyanenāpriyamaprameyam |
na dūtavadhyā
pravadanti santo
dūtasya d&(ā bahavo hi da)ā ||
6||
vairūpyāma+geu kaśābhighāto
mau)ya
tathā lakmaasa
nipāta |
etānhi dūte pravadanti da)ān
vadhastu dūtasya na na śruto'pi ||
7||
katha
ca dharmārthavinītabuddhi
parāvarapratyayaniścitārtha |
bhavadvidha kopavaśe hi ti(het
kopa
niyacchanti hi sattvavanta ||
8||
na dharmavāde na ca lokav&tte
na śāstrabuddhigrahaeu vāpi |
vidyeta kaścittava vīratulyas
tva
hyuttama sarvasurāsurāām ||
9||
na cāpyasya kaperghāte ka
citpaśyāmyaha
guam |
tevaya
pātyatā
da)o yairaya
preita kapi ||
10||
sādhurvā yadi vāsādhurparairea samarpita |
AzhvAr emperumAnAr jIyar thiruvadigaLE sharaNam
http://www.acharya.org
srI:
srImathE rAmAnujAya nama:
shrImad vAlmIki rAmAyaNam
sundara kANDam sargam 50
bruvanparārtha
paravānna dūto vadhamarhati ||
11||
api cāsminhate rājannānya
paśyāmi khecaram |
iha ya punarāgacchetpara
pāra
mahodadhi ||
12||
tasmānnāsya vadhe yatna kārya parapurañjaya |
bhavānsendreu deveu yatnamāsthātumarhati ||
13||
asminvina(e na hi dūtamanya
paśyāmi yastau nararājaputrau |
yuddhāya yuddhapriyadurvinītāv
udyojayeddīrghapathāvaruddhau ||
14||
parākramotsāhamanasvinā
ca
surāsurāām api durjayena |
tvayā manonandana nair&tānā
yuddhāyatirnāśayitu
na yuktā ||
15||
hitāśca śūrāśca samāhitāś ca
kuleu jātāśca mahāgueu |
manasvina śastrabh&tā
vari(hā
ko(yagraśaste subh&tāśca yodhā ||
16||
tadekadeśena balasya tāvat
ke cittavādeśak&to'payāntu |
tau rājaputrau vinig&hya mū)hau
pareu te bhāvayitu
prabhāvam ||
17||
|| iti sundara kāa sargam 50 ||
AzhvAr emperumAnAr jIyar thiruvadigaLE sharaNam
http://www.acharya.org

Documentos relacionados

English

English pAnmaiyan thAL pErAdha uLLaththu irAmAnusan sUDik koDuththavaL thollaruLAl vAzhginRa vaLLal irAmAnusan nIlan thanakku ulagil iniyAn enggaL irAmAnusan periyavar sIrai uyirgaL ellAm uydhaRku udhavum ...

Leia mais