raghuv¯ıra suprabh¯atam ýý

Transcrição

raghuv¯ıra suprabh¯atam ýý
śrı̄h
.
śrı̄mate nigamāntamahādeśikāya namah
.
śrı̄mān veṅkat.anāthāryah
. kavitārkikakesarı̄
vedāntācāryavaryo me sannidhattām
. sadā hr
. di
Á
Á
Á
raghuvı̄ra suprabhātam
This document∗ has been prepared by
Sunder Kidambi
with the blessings of
śrı̄ raṅgarāmānujamahādeśikan
His Holiness śrı̄mad ān
.d
. avan of śrı̄raṅgam
∗
This was typeset using LATEX and the skt font.
Á
Á
Á
Á
śrı̄h
.
śrı̄mate rāmānujāya namah
.
Á
Á
raghuvı̄ra suprabhātam
Á
Á
budhyasva vatsa tava vikramakāla es. a
yāgāntarāya karan
. āya nabhontarālāt
siddhāśramasya savidhe bahudhā patanti
raks.ogan
. ā raghupate ! tava suprabhātam 1
Á
Á
Á
Á
Á
ārohan
. āya tava pādayugena mūrdhnā
bibhrān
. a es.a bharato man
. ipāduke dve
nirvartya sāndhyavidhimadya purohitena
tvāmı̄ks.ate raghupate ! tava suprabhātam 2
Á
Á
Á
śrı̄dan
.d
. akāvana tapodhana puṅgavāstvām
.
trātāramāśritavatām
śaran
am
prapannāh
.
. .
.
bādhāśatātpracakitā muhuradya raks.o yūthāhitādraghupate ! tava suprabhātam 3
Á
Á
Á
Á
Á
Á
Á
samprāpya vālimathanasya tavābhyanujñām
.
sim
hāsanam
samadhirod
humanāstadı̄yam
.
.
.
sugrı̄va es. a śirasā caran
au
nataste
.
baddhāñjalı̄ raghupate ! tava suprabhātam 4
Á
Á
Á
Á
Á
śrotradvaye tava daśāsyapure pradr
. s..tā
0
sı̄teti supriyavaco mr
. tavars.an
. āya
samprāpta es.a hanumān kr
. takāryavargo
yūthaissamam
. raghupate ! tava suprabhātam 5
Á
Á
dus..te hate daśamukhe bhavatah
. svarūpa yāthārthya bodhana kr
. te sakalasya jantoh
.
brahmeśa mukhya vibudhapravarāh
. sametāh
.
sevārthino raghupate ! tava suprabhātam 6
Á
Á
Á
Á
Á
Á
medhyāśvamedhasamaye 0tra tavāṅghriyugme
vālmı̄kires.a bhagavān jagatām
. hitāya
sı̄tām
. satı̄m
. kuśalavau ca samarpayis.yan
premn
. āgato raghupate ! tava suprabhātam 7
Á
Á
Á
Á
Á
Á
Á
raghuvı̄ra suprabhātam
vālmı̄kirāmāyan
. a saptakān
.d
.a
sārārtha ratnāvali hr
. dyametat
¯
0
śrı̄suprabhātam
. prapat.hanti ye tra
te saptalokı̄matiyanti cānte 8
Á
Á
Á
www.prapatti.com
Á
Á
Á
Á
iti raghuvı̄ra suprabhātam
. sam
. pūrn
. an
2
Á
Á
Sunder Kidambi

Documentos relacionados