Guru Gita - Bharatiweb

Transcrição

Guru Gita - Bharatiweb
shree guru geetaa
asya shree gurugeetaa stotra mantrasya |
bhagavaan sadaashiva rushihi |
naanaa vidhaani cChandaamsi |
shree guru paramaatmaa devataa |
ham beejam |
sam shaktih |
krom keelakam |
shree guru prasaada siddhyarthe paThe viniyogaha ||
|| dhyaanam ||
hamsaabhyaam parivrutta patrakamalaih divyaih jagatkaaranaih
vishvotkeernam aneka deha nilayaih svacChandam aatmecChayaa |
taddyotam padashaambhavam tu charanam deepaankura graahinam
pratyaakshakshara vigraham gurupadam dhyaayet vibhum shaashvatam ||
rushayuh oochuhu guhyaat guhyadharaa vidyaa gurugeetaa vichetasaha |
broohi nah soota krupayaa shrunum adva tprasaadakaha ||
soota uvaacha kailaasa shikhare ramye bhakti sandhaana naayakam |
pranamya paarvatee bhaktyaa shankaram paryaprucChata || 1 ||
shree devi uvaacha om namo devadevesha paraatpara jagadguro |
sadaashiva mahaadeva gurudeekshaam pradehi me || 2 ||
kena maargena bho svaamin dehi brahmamayo bhavet |
tvam krupaam kuru me svaamin namaami charanou tava || 3 ||
eeshvara uvaacha mama roopaasi devi tvam tvatpreetyartham vadaamyaham |
lokopakaarakah prashno na kenaapi krutah puraa || 4 ||
durlabham trishu lokeshu tat shrunushva vadaamyaham |
gurum vinaa brahma naanyatsatyam satyam varaanane || 5 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 1
veda shaastra puraanaani itihaasaadi kaani cha |
mantra yantraadi vidyaashcha smrutih ucchaaTanaadikam || 6 ||
shaiva shaaktaagama aadeeni anyaani vividhaani cha |
apabhramsha karaaneeha jeevaanaam bhraanta chetasaam || 7 ||
yagyo vratam tapo daanam japah teertha tathaiva cha |
gurutattvam avigyaaya mooDhaaste charate janaaha || 8 ||
gurur buddhyaatmano naanyat satyam satyam na samshayaha |
tallaabhaartham prayatnastu kartavyo hi maneeshibhihi || 9 ||
gooDha vidyaa jaganmaayaa dehe chaagyaana sambhavaa |
udayo yat prakaashena gurushabdena kathyate || 10 ||
sarvapaapa vishuddhaatmaa shreeguroh paada sevanaat |
dehee brahma bhavet asmaat tvat krupaartham vadaami te || 11 ||
guru paadaambujam mrutvaa jalam shirasi dhaarayet |
sarva teerthaavagaahasya sampraapnoti phalam naraha || 12 ||
shoshanam paapapankasya deepanam gyaana tejasaam |
gurupaadodakam samyak samsaaraarnava taarakam || 13 ||
agyaana moola haranam janma karma nivaaranam |
gyaana vairaagya siddhyartham gurupaadodakam pibet || 14 ||
guroh paadodakam peetvaa guror ucChishTa bhojanam |
gurumoorteh sadaa dhyaanam gurumantram sadaa japet || 15 ||
kaashee kshetram tannivaaso jaahnavee charanodakam |
guruh vishveshvarah saakshaat taarakam brahma nishchitam || 16 ||
guroh paadodakam yattu gayaa asou so akshayo vaTaha |
teertharaajah prayaagashcha gurumoortyaih namo namaha || 17 ||
gurumoortim smarennityam gurunaama sadaa japet |
guroraagyaam prakurveeta gurornyanna bhaavayet || 18 ||
guruvakra sthitam brahma praapyate tat prasaadataha |
gurordhyaanam sadaa kuryaat kulastree svapateryathaa || 19 ||
svaashramam cha svajaatim cha svakeerti pushTivardhanam |
etat sarvam parityajya gurornyanna bhaavayet || 20 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 2
ananyaashchintayanto maam sulabham paramam padam |
tasmaat sarva prayatnena guroraaraadhanam kuru || 21 ||
trailokye sphuTavaktaaro devaadya sura pannagaaha |
guruvakrasthitaa vidyaa gurubhaktyaa tu labhyate || 22 ||
gukaarah tvandhakaarashcha rukaarah teja uchyate |
agyaana graasakam brahma gurureva na samshayaha || 23 ||
gukaarah prathamo varno maayaadi gunabhaasakaha |
rukaaro dviteeyo brahma maayaa bhraanti vinaashanam || 24 ||
eva gurupadam shreshTham devaanaamapi durlabham |
haahaa hoohoo ganaishchaiva gandharvaishcha prapoojyate || 25 ||
dhruvam teshaam cha sarveshaam naasti tattvam guroh param |
aasanam shayanam vastram bhooshanam vaahanaadikam || 26 ||
saadhakena pradaatavyam guru santosha kaarakam |
guroraaraadhanam kaaryam svajeevitvam nivedayet || 27 ||
karmanaa manasaa vaachaa nityam aaraadhayet gurum |
deergha danDam namaskrutya nirlajjo gurusannidhou || 28 ||
shareeram indriyam praanaam sadgurubhyo nivedayet |
aatma daaraadikam sarvam sadgurubhyo nivedayet || 29 ||
krumi keeTa bhasma vishThaa durgandhi mala mootrakam |
shleshmaraktam tvachaa maamsam vanchayena varaanane || 30 ||
samsaara vruksham aarooDhaah patanto narakaarnave |
yena chaivoddhrutaah sarve tasmai shreeguruve namaha || 31 ||
gururbrahmaa gururvishnuh gururdevo maheshvaraha |
gurureva parabrahma tasmai shreeguruve namaha || 32 ||
hetave jagataam eva samsaaraarnava setave |
prabhave sarvavidyaanaam shambhave gurave namaha || 33 ||
agyaana timiraandhasya gyaanaanjana shalaakayaa |
chakshur unmeelitam yena tasmai shreeguruve namaha || 34 ||
tvam pitaa tvam cha me maataa tvam bandhustvam cha devataa |
samsaara pratibodhaartham tasmai shreeguruve namaha|| 35 ||
yat satyena jagat satyam yat prakaashena bhaati tat |
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 3
yadaanandena nandanti tasmai shreeguruve namaha || 36 ||
yasya sthityaa satyam idam yadbhaati bhaanuroopataha |
priyam putraadi yatpreetyaa tasmai shreeguruve namaha || 37 ||
yena chetayate heedam chittam chetayate na yam |
jaagrat svapna sushuptyaadi tasmai shreeguruve namaha || 38 ||
yasya gyaanaadidam vishvam na drushyam bhinnabhedataha |
sadaikarooparoopaaya tasmai shreeguruve namaha || 39 ||
yasyaamatam tasya matam matam yasya na veda sah |
ananyabhaava bhaavaaya tasmai shreeguruve namaha || 40 ||
yasya kaarana roopasya kaaryaroopena bhaati yat |
kaarya kaarana roopaaya tasmai shreeguruve namaha || 41 ||
naanaa roopam idam sarvam na kena aapyasti bhinnataa |
kaarya kaaranataa chaiva tasmai shreeguruve namaha || 42 ||
yadanghri kamala dvandvam dvandvataapa nivaarakam |
taarakam sarvadaa~padbhayah shreegurum pranamaamyaham || 43 ||
shive kruddhe gurustraataa gurou kruddhe shivo na hi |
tasmaat sarva prayatnena shreegurum sharanam vrajet || 44 ||
vande gurupaada dvandvam vaanmanah chitta gocharam |
shvetarakta prabhaabhinna shivashaktyaatmakam param || 45 ||
gukaaram cha gunaateetam rukaaram roopavarjitam |
gunaateeta svaroopam cha yo dadyaatsa guruh smrutaha || 46 ||
atrinetrah sarvasaakshee achaturbaahurachyutaha |
achaturvadano brahmaa shreeguruh kathitah priye || 47 ||
ayam mayaanjalirbaddho daya saagaravruddhaye |
yadanugrahato jantuh chitrasamsaara muktibhaak || 48 ||
shreeguroh paramam roopam viveka chakshusho~mrutam |
mandabhaagyaa na pashyanti andhaah sooryodayam yathaa || 49 ||
shreenaatha charanadvandvam yasyaam dishi viraajate |
tasyai dishe namaskuryaad bhaktyaa pratidinam priye || 50 ||
tasyai dishe satatam analiresha aarye |
prakshipyate mukharito madhupairbudhaishcha |
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 4
jaagarti yatra bhagavaan guruchakravartee |
vishvodaya pralaya naaTaka nitya saakshee || 51 ||
shreenaathaadi gurutrayam ganapatim peeThatrayam bhairavam
siddhougham baTukayatram padayugam dooteekramam manDalam |
veeraandya ashTa chatushka shashTi navakam veeraavalee panchakam
shreeman maalini mantraraaja sahitam vande gurormanDalam || 52 ||
abhyastaih sakalaih sudeergham anilaih vyaadhipradaih dushkaraih
praanaayaama shatairanekakaranaih duhkhaatmakairdurjayaihi |
yasminnabhyudite vinashyati balee vaayuh svayam tat kshanaat
praaptum tat sahajam svabhaavam anisham sevadhvam ekam gurum || 53 ||
svadeshikasyaiva shareera chintanam
bhavet anantasya shivasya chintanam |
svadeshikasyaiva cha naamakeertanam
bhavet anantasya shivasya keertanam || 54 ||
yat paada renukanikaa kaapi samsaaravaaridhehe |
setubandhaayate naatham deshikam tam upaasmahe || 55 ||
yasmaat anugraham labdhvaa mahadagyaanamutsrujet |
tasmai shreedeshikendraaya namashchaabheeshTa siddhaye || 56 ||
paadaabjam sarva samsaara daavaanala vinaashakam |
brahmarandhre sitaambhoja madhyastham chandra manDale || 57 ||
akathaadi trirekhaabje sahasradala manDale |
hamsapaarshva trikone cha smarettanmadhyagam gurum || 58 ||
sakalabhuvana srushTih kalpita ashesha pushTih
nikhila nigama drushTih sampadaam vyartha drushTihi |
avaguna parimaarshTih tatpadaarthaika drushTih
bhava guna parameshTih mokshamaargaika drushTihi || 59 ||
sakala bhuvanaranga sthaapanaa stambhayashTih
sakaruna rasavrushTih tattvamaalaa samashTihi |
sakalasamaya srushTih sacchidaananda drushTih
nivasatu mayi nityam shree gurordivya drushTihi || 60 ||
agnishuddha samam taata jvaalaa parichakaadhiyaa |
mantraraajam imam manye aharnisham paatu mrutyutaha || 61 ||
tadejati tannaijati taddoore tatsameepake |
tadantarasya sarvasya tadu sarvasya baahyataha || 62 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 5
ajo~hamajaro~ham cha anaadi nidhanah svayam |
avikaarah chidaananda aneeyaan mahato mahaan || 63 ||
apoorvaanaam param nityam svayamjyotih niraamayam |
virajam paramaakaasham dhruvam aanandam avyayam || 64 ||
shrutih pratyakshamaitihyam anumaanashchatushTayam |
yasya chaatmatapo veda deshikam cha sadaa smaret || 65 ||
manuncha yadbhavam kaaryam tadvadaami mahaamate |
saadhutvam cha mayaa drushTvaa tvayi tishThati saampratam || 66 ||
akhanDa manDalaakaaram vyaaptam yena charaacharam |
tatpadam darshitam yena tasmai shreeguruve namaha || 67 ||
sarvashruti shiroratna viraajita padaambujaha |
vedaantaambuja sooryo yastasmai shreeguruve namaha || 68 ||
yasya smaranamaatrena gyaanam utpadyate svayam |
ya eva sarva sampraaptih tasmai shreeguruve namaha || 69 ||
chaitanyam shaashvatam shaantam vyomaateetam niranjanam |
naadabindu kalaateetam tasmai shreeguruve namaha || 70 ||
sthaavaram jangamam chaiva tathaa chaiva charaacharam |
vyaaptam yena jagatsarvam tasmai shreeguruve namaha || 71 ||
gyaanashakti samaarooDhah tattvamaalaa vibhooshitaha |
bhukti mukti pradaataa yastasmai shreeguruve namaha || 72 ||
anekajanma sampraapta sarvakarma vidaahine |
svaatmagyaana prabhaavena tasmai shreeguruve namaha || 73 ||
na guroradhikam tattvam na guroradhikam tapaha |
tattvam gyaanaatparam naasti tasmai shreeguruve namaha || 74 ||
mannaathah shreejagannaatho madguruh trijagadguruhu |
mamaatmaa sarvabhootaatmaa tasmai shreeguruve namaha || 75 ||
dhyaanamoolam gurormoortih poojaamoolam guroh padam |
mantramoolam gurorvaakyam mokshamoolam guroh krupaa || 76 ||
gururanaadishcha guruh paramadaivatam |
guroh parataram naasti tasmai shreeguruve namaha || 77 ||
saptasaagara paryanta teertha snaanaadikam phalam |
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 6
guroranghri payobindu sahasraamshe na durlabham || 78 ||
harou rushTe gurustraataa gurou rushTe na kashchana |
tasmaat sarva prayatnena shreegurum sharanam vrajet || 79 ||
gurureva jagatsarvam brahma vishnu shivaatmakam |
guroh parataram naasti tasmaat sampoojayet gurum || 80 ||
gyaanam vigyaana sahitam labhyate gurubhaktitaha |
guroh parataram naasti dhyeyo~sou gurumaargibhihi || 81 ||
yasmaat parataram naasti neti neteeti vai shrutihi |
manasaa vachasaa chaiva nityam aaraadhayet gurum || 82 ||
guroh krupaa prasaadena brahma vishnu sadaashivaaha |
samarthaah prabhavaadou cha kevalam gurusevayaa || 83 ||
deva kinnara gandharvaah pitaro yakshachaaranaaha |
munayo~pi na jaananti gurushushrooshane vidhim || 84 ||
mahaa ahankaara garvena tapo vidyaa balaanvitaaha |
samsaara kuharaavarte ghaTayantre yathaa ghaTaaha || 85 ||
na muktaa devagandharvaah pitaro yakshakinnaraaha |
rushayah sarva siddhaashcha gurusevaa paraanmukhaaha || 86 ||
dhyaanam shrunu mahaadevi sarvaananda pradaayakam |
sava soukhyakaram nityam bhukti mukti vidhaayakam || 87 ||
shreemat parabrahma gurum smaraami
shreemat parabrahma gurum vadaami |
shreemat parabrahma gurum namaami
shreemat parabrahma gurum bhajaami || 88 ||
brahmaanandam paramasukhadam kevalam gyaanamoortim
dvandvaateetam gaganasadrusham tattvam asyaadi lakshyam |
ekam nityam vimalam achalam sarvaadhisaaksheebhootam
bhaavaateetam trigunarahitam sadgurum tam namaami || 89 ||
nityam shuddham niraabhaasam niraakaaram niranjanam |
nityabodham chidaanandam gurum brahma namaamyaham || 90 ||
hrudambuje karnikamadhyasamsthe
simhaasane samsthita divyamoortim |
dhyaayet gurum chandrakalaa prakaasham
chitpustakaabheeshTavaram dadhaanam || 91 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 7
shvetaambaram shvetavilepa pushpam
muktaavibhoosham muditam dvinetram |
vaamaankapeeTha sthita divyashaktim
mandasmitam saandrakrupaa nidhaanam || 92 ||
aanandam aanandakaram prasannam
gyaanasvaroopam nijabodha yuktam |
yogeendrameeDyam bhavarogavaidyam
shreemadgurum nityam aham namaami || 93 ||
yasmin srushTi sthiti dhvamsanigraha anugrahaatmakam |
krutyam panchavidham shashvadbhaasate tam namaamyaham || 94 ||
praatah shirasi shuklaabje dvinetram dvibhujam gurum |
varaabhayayutam shaantam smarettam naamapoorvakam || 95 ||
na guroradhikam na guroradhikam
na guroradhikam na guroradhikam |
shivashaasanatah shivashaasanatah
shivashaasanatah shivashaasanataha || 96 ||
idameva shivam tvidameva shivam
tvidameva shivam tvidameva shivam |
mama shaasanato mama shaasanato
mama shaasanato mama shaasanataha || 97 ||
evamvidham gurum dhyaatvaa gyaanam upadyate svayam |
tat sadguru prasaadena mukto~hamiti bhaavaye || 98 ||
gurudarshita maargena manahshuddhim tu kaarayet |
anityam khanDayet sarvam yatkinchit aatmagocharam || 99 ||
gyeyam sarvasvaroopam cha gyaanam cha mana uchyate |
gyaanam gyeyasamam kuryaan naanyah panthaa dviteeyakaha || 100 ||
evam shrutvaa mahaadevi gurunindaa karoti yah |
sa yaati narakam ghoram yaavat chandra divaakarou || 101 ||
yaavat kalpaantako dehastaavadeva gurum smaret |
gurulopo na kartavyah svacChando yadi vaa bhavet || 102 ||
hunkaarena na vaktavyam praagyaih shishyaih kathanchanaha |
guroragre na vaktavyam asatyam cha kadaachana || 103 ||
gurum tvam krutya humkrutya gurum nirjitya vaadataha |
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 8
aranye nirjale deshe sa bhavet brahmaraakshasaha || 104 ||
munibhih pannagairvaa~pi surairvaa shaapito yadi |
kaalamrutyubhayaadvaapi guru rakshati paarvati || 105 ||
ashaktaa hi suraadyaashcha ashaktaa munayastathaa |
gurushaapena te sheeghram kshayam yaanti na samshayaha || 106 ||
mantraraajam idam devi gururityaksharadvayam |
smruti vedaartha vaakyena guruh saakshaatparam padam || 107 ||
shrutismruti avigyaaya kevalam gurusevakaaha |
te vai sanyaasinah proktaa itare veshadhaarinaha || 108 ||
nityam brahma niraakaaram nirgunam bodhayet param |
sarvam brahma niraabhaasam deepo deepaantaram yathaa || 109 ||
guroh krupaaprasaadena aatmaaraamam nireekshayet |
anena gurumaargena svaatmagyaanam pravartate || 110 ||
aabrahma stambaparyantam paramaatma svaroopakam |
sthaavaram jangamam chaiva pranamaami jaganmayam || 111 ||
vande~ham sacchidaanandam bhedaateetam sadaa gurum |
nityam poornam niraakaaram nirgunam svaatma samsthitam || 112 ||
paraatparataram dhyeyam nityam aanandakaarakam |
hrudayaakaasha madhyastham shuddha sphaTika sannibham || 113 ||
sphaTika pratimaaroopam drushyate darpane yathaa |
tathaatmani chidaakaaramaanandam so~hamityuta || 114 ||
angushThamaatra purusham dhyaayatashchinmayam hrudi |
tatra sphurati bhaavoh yah shrunu tam kathayaamyaham || 115 ||
agocharam tathaa~gamyam naamaroopa vivarjitam |
nihshabdam tadvijaaneeyaat svabhaavam brahma paarvati || 116 ||
yathaa gandhah svabhaavena karpoora kusumaadishu |
sheetoshnaadi svabhaavena tathaa brahma cha shaashvatam || 117 ||
svayam tathaavidho bhootvaa sthaatavyam yatrakutrachit |
keeTabhramaravattatra dhyaanam bhavati taadrusham || 118 ||
gurudhyaanam tathaa krutvaa svayam brahmamayo bhavet |
pinDe pade tathaa roope mukto~sou naatra samshayaha || 119 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 9
shree paarvati uvaacha pinDam kim tu mahaadeva padam kim samudaahrutam |
roopaateetam cha roopam kimetadaakhyaahi shankara || 120 ||
shree mahaadeva uvaacha pinDam kunDalineeshaktih padam hamsamudaahrutam |
roopam binduriti gyeyam roopaateetam niranjanam || 121 ||
pinDe muktaa pade muktaa roope muktaa varaanane |
roopaateete tu ye muktaaste muktaa naatra samshayaha || 122 ||
svayam sarvamayo bhootvaaparam tattvam vilokayet |
paraatparataram naanyat sarvametanniraalayam || 123 ||
tasyaavalokanam praapya sarvasanga vivarjitaha |
ekaakee nihspruhah shaantah tishThaah etat prasaadataha || 124 ||
labdham vaa~tha na labdham vaa svalpam vaa bahulam tathaa |
nishkaamenaiva bhoktavyam sadaa samtushTachetasaa || 125 ||
sarvagya padam ityaahurdehee sarvamayo budhaaha |
sadaanandah sadaa shaanto ramate yatrakutrachit || 126 ||
yatraiva tishThate so~pi sa deshah punyabhaajanam |
muktasya lakshanam devi tavaagre kathitam mayaa || 127 ||
upadeshah tathaa devi gurumaargena muktidaha |
gurubhaktih tathaa dhyaanam sakalam tava keertitam || 128 ||
anena yadbhavet kaaryam tadvadaami mahaamate |
lokopakaarakam devi loukikam tu na bhaavayet || 129 ||
loukikaatkarmano yaanti gyaanaheenaa bhavaarnavam |
gyaanee tu bhaavayetsarvam karma nishkarma yatkrutam || 130 ||
idam tu bhaktibhaavena paThate shrunute yadi |
likhitvaa tatpradaatavyam tatsarvam saphalam bhavet || 131 ||
gurugeetaatmakam devi shuddhatattvam mayoditam |
bhavavyaadhi vinaashaartha svayameva japetsadaa || 132 ||
gurugeetaa aksharaikam tu mantraraajam imam japet |
anye cha vividhaa mantraah kalaam naarhanti shoDasheem || 133 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 10
anantaphalam praapnoti gurugeetaa japena tu |
sarvapaapa prashamanam sarvadaaridrya naashanam || 134 ||
kaalamrutyu bhayaharam sarvasankaTa naashanam |
yaksha raakshasa bhootaanaam chora vyaaghra bhayaapaham || 135 ||
mahaavyaadhiharam sarvam vibhooti siddhidam bhavet |
athavaa mohanam vashyam svayameva japetsadaa || 136 ||
vastraasane cha daaridryam paashaane rogasambhavaha |
modinyaam duhkham aapnoti kaashThe bhavati nishphalam || 137 ||
krushnaajine gyaanasiddhih mokshashree vyaaghracharmani |
kushaasane gyaanasiddhih sarvasiddhistu kambale || 138 ||
kushairvaa doorvayaa devi aasane shubhakambale |
upavishya tato devi japedekaagra maanasaha || 139 ||
dhyeyam shulkam cha shaantyartham vashye raktaasanam priye |
abhichaare krushnavarna peetavarnam dhanaagame || 140 ||
uttare shaantikaamastu vashye poorvamukho japet |
dakshine maaranam proktam pashchime cha dhanaagamaha || 141 ||
mohanam sarvabhootaanaam bandhamokshakaram bhavet |
devaraajapriyakaram sarvalokavasham bhavet || 142 ||
sarveshaam stambhanakaram gunaanaam cha vivardhanam |
dushkarmanaashanam chaiva sukarmasiddhidam bhavet || 143 ||
asiddham saadhayetkaaryam navagraha bhayaapaham |
duhsvapnanaashanam chaiva susvapna phaladaayakam || 144 ||
sarvashaantikaram nityam tathaa vandhyaasuputradam |
avaidhavyakaram streenaam soubhaagyadaayakam sadaa || 145 ||
aayuraarogyam aishvarya putrapoutra pravardhanam |
akaamatah stree vidhavaa japaan moksham avaapnuyaat || 146 ||
avaidhavyam sakaamaa tu labhate chaanya janmani |
sarvaduhkhabhayam vighnam naashayecChaapahaarakam || 147 ||
sarvabaadhaa prashanamam dharmaartha kaamamokshadam |
yam yam chintayate kaamam tam tam praapnoti nishchitam || 148 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 11
kaamitasya kaamadhenuh kalpanaa kalpapaadapaha |
chintaamanih chintitasya sarvamangalakaarakam || 149 ||
mokshahetuh japennityam mokshashriyam avaapnuyaat |
bhogakaamo japedyo vai tasya kaamaphalapradam || 150 ||
japecChaaktashcha sourashcha gaanapatyashcha vaishnavaha |
shaivashcha siddhidamm devi satyam satyam na samshayaha || 151 ||
atha kaamyajape sthaanam kathayaami varaanane |
saagare vaa saritteere~thavaa hariharaalaye || 152 ||
shaktidevaalaye goshThe sarvadevaalaye shubhe |
vaTe cha dhaatreemoole vaa maThe vrundaavane tathaa || 153 ||
pavitre nirmale sthaane nityaanushThaanato~pi vaa |
nirvedanena mounena japametam samaacharet || 154 ||
shmashaane bhayabhoomou tu vaTamoolaantike tathaa |
siddhyanti dhouttare moole chootavrukshasya sannidhou || 155 ||
guruputro varam moorkhah tasya siddhyanti naanyathaa |
shubhakarmaani sarvaani deekshaa vrata tapaamsi cha || 156 ||
samsaaramala naashaartham bhavapaasha nivruttaye |
gurugeetaambhasi snaanam tattvagyah kurute sadaa || 157 ||
sa eva cha guruh saakshaat sadaa sadbrahma vittamaha |
tasya sthaanaani sarvaani pavitraani na samshayaha || 158 ||
sarvashuddhah pavitro~sou svabhaavaadyatra tishThati |
tatra devaganaah sarve kshetre peeThe vasanti hi || 159 ||
aasanasthah shayaano vaa gacChamstishThan vadannapi |
ashvaarooDho gajaarooDhah supto vaa jaagruto~pi vaa || 160 ||
shuchimaamshcha sadaa gyaanee gurugeetaa japena tu |
tasya darshana maatrena punarjanma na vidyate || 161 ||
samudre cha yathaa toyam ksheere ksheeram ghrute ghrutam |
bhinne kumbhe yathaakaashah tathaatmaa paramaatmani || 162 ||
tathaiva gyaanee jeevaatmaa paramaatmani leeyate |
aikyena ramate gyaanee yatra tatra divaanisham || 163 ||
evamvidho mahaamuktah sarvadaa vartate budhaha |
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 12
tasya sarva prayatnena bhaavabhaktim karoti yah || 164 ||
sarvasandeharahito mukto bhavati paarvati |
bhuktimuktidvayam tasya jihvaagre cha sarasvatee || 165 ||
anena praaninah sarve gurugeetaa japena tu |
sarvasiddhim praapnuvanti bhuktim muktim na samshayaha || 166 ||
satyam satyam punah satyam dharmyam saankhyam mayoditam |
gurugeetaasamam naasti satyam satyam varaanane || 167 ||
eko deva ekadharma ekanishThaa param tapaha |
guroh parataram naanyannaasti tattvam guroh param || 168 ||
maataa dhanyaa pitaa dhanyo dhanyo vamshah kulam tathaa |
dhanyaa cha vasudhaa devi gurubhaktih sudurlabhaa || 169 ||
shareeram indriyam praanaashchaarthah svajana baandhavaaha |
maataa pitaa kulam devi gurureva na samshayaha || 170 ||
aakalpajanmanaa koTyaa japavratatapahkriyaaha |
tatsarvam saphalam devi gurusamtosha maatrataha || 171 ||
vidyaa tapobalenaiva mandabhaagyaashcha ye naraaha |
gurusevaam na kurvanti satyam satyam varaanane || 172 ||
brahma vishnu maheshaashcha devarshih pitru kinnaraaha |
siddhachaaranayatkshaashcha anye~pi munayo janaaha || 173 ||
gurubhaavah param teertham anyateertham nirarthakam |
sarvateerthaashrayam devi paadaangushTham cha vartate || 174 ||
japena jayam aapnoti cha ananta phalam aapnuyaat |
heenakarma tyajansarvam sthaanaani chaadhamaani cha || 175 ||
japam heenaasanam kurvan heenakarma phalapradam |
gurugeetaam prayaane vaa sangraame ripusankaTe || 176 ||
japanjayam avaapnoti marane muktidaayakam |
sarvakarma cha sarvatra guruputrasya siddhyati || 177 ||
idam rahasyam no vaachyam tavaagre kathitam mayaa |
sugopyam cha prayatnena mama tvam cha priyaa tviti || 178 ||
svaami mukhyaganeshaadi vishnvaadeenaam cha paarvati |
manasaapi na vaktavyam satyam satyam vadaamyaham || 179 ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 13
ateeva pakvachittaaya shraddhaabhakti yutaaya cha |
pravaktavyam idam devi mamaatmaa~si sadaa priye || 180 ||
abhakte vanchake dhoorte paakhanDe naastike nare |
manasaapi na vaktavyaa gurugeetaa kadaachana || 181 ||
samsaarasaagara samuddharanaika mantram
brahmaadideva munipoojita siddhamantram |
daaridrya duhkha bhavaroga vinaashamantram
vande mahaabhayaharam gururaajamantram || 182 ||
iti shree skanda puraane uttarakhanDe eeshvarapaarvatee samvaade gurugeetaa
|| sampoornam ||
Gurugeetaa (Skanda Puraana) v1
www.bharatiweb.com
Page 14

Documentos relacionados

Kali Karpoora Stotram

Kali Karpoora Stotram m¸xbûÉûI P eÒxZ§ sôyZi¡Ly ZbcrçbûjI ¥jxRjyZûx | ixZ¥kõ px ReÇy sôktkity¥m hxpjI ¥Z sûk¢eI ¥Z m±§izmxsõmzmx Kimb£q: Kxik¢ex hpÇy || 5 || öe¥ZõKI px bûjI px öZjiey P ekI gzRI AZõÇ M¡tõI Zûd§ dxiïx ¥j...

Leia mais

Ganapati Sooktam

Ganapati Sooktam pra stoshadupa gaasishacChravatsaama geeyamaanam | abhi raadhasaa jugurat || aa no bhara dakshiNenaabhi savyena pra mrusha | indra maa no vasornirbhaak || upa kramasvaa bhara dhrushataa dhrushNo ja...

Leia mais